Declension table of ?pruṣva

Deva

NeuterSingularDualPlural
Nominativepruṣvam pruṣve pruṣvāṇi
Vocativepruṣva pruṣve pruṣvāṇi
Accusativepruṣvam pruṣve pruṣvāṇi
Instrumentalpruṣveṇa pruṣvābhyām pruṣvaiḥ
Dativepruṣvāya pruṣvābhyām pruṣvebhyaḥ
Ablativepruṣvāt pruṣvābhyām pruṣvebhyaḥ
Genitivepruṣvasya pruṣvayoḥ pruṣvāṇām
Locativepruṣve pruṣvayoḥ pruṣveṣu

Compound pruṣva -

Adverb -pruṣvam -pruṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria