Declension table of ?pruṣva

Deva

MasculineSingularDualPlural
Nominativepruṣvaḥ pruṣvau pruṣvāḥ
Vocativepruṣva pruṣvau pruṣvāḥ
Accusativepruṣvam pruṣvau pruṣvān
Instrumentalpruṣveṇa pruṣvābhyām pruṣvaiḥ pruṣvebhiḥ
Dativepruṣvāya pruṣvābhyām pruṣvebhyaḥ
Ablativepruṣvāt pruṣvābhyām pruṣvebhyaḥ
Genitivepruṣvasya pruṣvayoḥ pruṣvāṇām
Locativepruṣve pruṣvayoḥ pruṣveṣu

Compound pruṣva -

Adverb -pruṣvam -pruṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria