Declension table of ?pruṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pruṣṭam | pruṣṭe | pruṣṭāni |
Vocative | pruṣṭa | pruṣṭe | pruṣṭāni |
Accusative | pruṣṭam | pruṣṭe | pruṣṭāni |
Instrumental | pruṣṭena | pruṣṭābhyām | pruṣṭaiḥ |
Dative | pruṣṭāya | pruṣṭābhyām | pruṣṭebhyaḥ |
Ablative | pruṣṭāt | pruṣṭābhyām | pruṣṭebhyaḥ |
Genitive | pruṣṭasya | pruṣṭayoḥ | pruṣṭānām |
Locative | pruṣṭe | pruṣṭayoḥ | pruṣṭeṣu |