Declension table of ?protsikta

Deva

NeuterSingularDualPlural
Nominativeprotsiktam protsikte protsiktāni
Vocativeprotsikta protsikte protsiktāni
Accusativeprotsiktam protsikte protsiktāni
Instrumentalprotsiktena protsiktābhyām protsiktaiḥ
Dativeprotsiktāya protsiktābhyām protsiktebhyaḥ
Ablativeprotsiktāt protsiktābhyām protsiktebhyaḥ
Genitiveprotsiktasya protsiktayoḥ protsiktānām
Locativeprotsikte protsiktayoḥ protsikteṣu

Compound protsikta -

Adverb -protsiktam -protsiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria