Declension table of ?protsāhana

Deva

NeuterSingularDualPlural
Nominativeprotsāhanam protsāhane protsāhanāni
Vocativeprotsāhana protsāhane protsāhanāni
Accusativeprotsāhanam protsāhane protsāhanāni
Instrumentalprotsāhanena protsāhanābhyām protsāhanaiḥ
Dativeprotsāhanāya protsāhanābhyām protsāhanebhyaḥ
Ablativeprotsāhanāt protsāhanābhyām protsāhanebhyaḥ
Genitiveprotsāhanasya protsāhanayoḥ protsāhanānām
Locativeprotsāhane protsāhanayoḥ protsāhaneṣu

Compound protsāhana -

Adverb -protsāhanam -protsāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria