Declension table of ?protphullanayana

Deva

MasculineSingularDualPlural
Nominativeprotphullanayanaḥ protphullanayanau protphullanayanāḥ
Vocativeprotphullanayana protphullanayanau protphullanayanāḥ
Accusativeprotphullanayanam protphullanayanau protphullanayanān
Instrumentalprotphullanayanena protphullanayanābhyām protphullanayanaiḥ protphullanayanebhiḥ
Dativeprotphullanayanāya protphullanayanābhyām protphullanayanebhyaḥ
Ablativeprotphullanayanāt protphullanayanābhyām protphullanayanebhyaḥ
Genitiveprotphullanayanasya protphullanayanayoḥ protphullanayanānām
Locativeprotphullanayane protphullanayanayoḥ protphullanayaneṣu

Compound protphullanayana -

Adverb -protphullanayanam -protphullanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria