Declension table of ?protkruṣṭa

Deva

NeuterSingularDualPlural
Nominativeprotkruṣṭam protkruṣṭe protkruṣṭāni
Vocativeprotkruṣṭa protkruṣṭe protkruṣṭāni
Accusativeprotkruṣṭam protkruṣṭe protkruṣṭāni
Instrumentalprotkruṣṭena protkruṣṭābhyām protkruṣṭaiḥ
Dativeprotkruṣṭāya protkruṣṭābhyām protkruṣṭebhyaḥ
Ablativeprotkruṣṭāt protkruṣṭābhyām protkruṣṭebhyaḥ
Genitiveprotkruṣṭasya protkruṣṭayoḥ protkruṣṭānām
Locativeprotkruṣṭe protkruṣṭayoḥ protkruṣṭeṣu

Compound protkruṣṭa -

Adverb -protkruṣṭam -protkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria