Declension table of ?protkaṭabhṛtya

Deva

MasculineSingularDualPlural
Nominativeprotkaṭabhṛtyaḥ protkaṭabhṛtyau protkaṭabhṛtyāḥ
Vocativeprotkaṭabhṛtya protkaṭabhṛtyau protkaṭabhṛtyāḥ
Accusativeprotkaṭabhṛtyam protkaṭabhṛtyau protkaṭabhṛtyān
Instrumentalprotkaṭabhṛtyena protkaṭabhṛtyābhyām protkaṭabhṛtyaiḥ protkaṭabhṛtyebhiḥ
Dativeprotkaṭabhṛtyāya protkaṭabhṛtyābhyām protkaṭabhṛtyebhyaḥ
Ablativeprotkaṭabhṛtyāt protkaṭabhṛtyābhyām protkaṭabhṛtyebhyaḥ
Genitiveprotkaṭabhṛtyasya protkaṭabhṛtyayoḥ protkaṭabhṛtyānām
Locativeprotkaṭabhṛtye protkaṭabhṛtyayoḥ protkaṭabhṛtyeṣu

Compound protkaṭabhṛtya -

Adverb -protkaṭabhṛtyam -protkaṭabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria