Declension table of ?protkaṇṭha

Deva

NeuterSingularDualPlural
Nominativeprotkaṇṭham protkaṇṭhe protkaṇṭhāni
Vocativeprotkaṇṭha protkaṇṭhe protkaṇṭhāni
Accusativeprotkaṇṭham protkaṇṭhe protkaṇṭhāni
Instrumentalprotkaṇṭhena protkaṇṭhābhyām protkaṇṭhaiḥ
Dativeprotkaṇṭhāya protkaṇṭhābhyām protkaṇṭhebhyaḥ
Ablativeprotkaṇṭhāt protkaṇṭhābhyām protkaṇṭhebhyaḥ
Genitiveprotkaṇṭhasya protkaṇṭhayoḥ protkaṇṭhānām
Locativeprotkaṇṭhe protkaṇṭhayoḥ protkaṇṭheṣu

Compound protkaṇṭha -

Adverb -protkaṇṭham -protkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria