Declension table of ?protkaṇṭha

Deva

MasculineSingularDualPlural
Nominativeprotkaṇṭhaḥ protkaṇṭhau protkaṇṭhāḥ
Vocativeprotkaṇṭha protkaṇṭhau protkaṇṭhāḥ
Accusativeprotkaṇṭham protkaṇṭhau protkaṇṭhān
Instrumentalprotkaṇṭhena protkaṇṭhābhyām protkaṇṭhaiḥ protkaṇṭhebhiḥ
Dativeprotkaṇṭhāya protkaṇṭhābhyām protkaṇṭhebhyaḥ
Ablativeprotkaṇṭhāt protkaṇṭhābhyām protkaṇṭhebhyaḥ
Genitiveprotkaṇṭhasya protkaṇṭhayoḥ protkaṇṭhānām
Locativeprotkaṇṭhe protkaṇṭhayoḥ protkaṇṭheṣu

Compound protkaṇṭha -

Adverb -protkaṇṭham -protkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria