Declension table of ?protkṣipta

Deva

NeuterSingularDualPlural
Nominativeprotkṣiptam protkṣipte protkṣiptāni
Vocativeprotkṣipta protkṣipte protkṣiptāni
Accusativeprotkṣiptam protkṣipte protkṣiptāni
Instrumentalprotkṣiptena protkṣiptābhyām protkṣiptaiḥ
Dativeprotkṣiptāya protkṣiptābhyām protkṣiptebhyaḥ
Ablativeprotkṣiptāt protkṣiptābhyām protkṣiptebhyaḥ
Genitiveprotkṣiptasya protkṣiptayoḥ protkṣiptānām
Locativeprotkṣipte protkṣiptayoḥ protkṣipteṣu

Compound protkṣipta -

Adverb -protkṣiptam -protkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria