Declension table of ?prorṇuvitṛ

Deva

NeuterSingularDualPlural
Nominativeprorṇuvitṛ prorṇuvitṛṇī prorṇuvitṝṇi
Vocativeprorṇuvitṛ prorṇuvitṛṇī prorṇuvitṝṇi
Accusativeprorṇuvitṛ prorṇuvitṛṇī prorṇuvitṝṇi
Instrumentalprorṇuvitṛṇā prorṇuvitṛbhyām prorṇuvitṛbhiḥ
Dativeprorṇuvitṛṇe prorṇuvitṛbhyām prorṇuvitṛbhyaḥ
Ablativeprorṇuvitṛṇaḥ prorṇuvitṛbhyām prorṇuvitṛbhyaḥ
Genitiveprorṇuvitṛṇaḥ prorṇuvitṛṇoḥ prorṇuvitṝṇām
Locativeprorṇuvitṛṇi prorṇuvitṛṇoḥ prorṇuvitṛṣu

Compound prorṇuvitṛ -

Adverb -prorṇuvitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria