Declension table of ?prorṇunaviṣu

Deva

NeuterSingularDualPlural
Nominativeprorṇunaviṣu prorṇunaviṣuṇī prorṇunaviṣūṇi
Vocativeprorṇunaviṣu prorṇunaviṣuṇī prorṇunaviṣūṇi
Accusativeprorṇunaviṣu prorṇunaviṣuṇī prorṇunaviṣūṇi
Instrumentalprorṇunaviṣuṇā prorṇunaviṣubhyām prorṇunaviṣubhiḥ
Dativeprorṇunaviṣuṇe prorṇunaviṣubhyām prorṇunaviṣubhyaḥ
Ablativeprorṇunaviṣuṇaḥ prorṇunaviṣubhyām prorṇunaviṣubhyaḥ
Genitiveprorṇunaviṣuṇaḥ prorṇunaviṣuṇoḥ prorṇunaviṣūṇām
Locativeprorṇunaviṣuṇi prorṇunaviṣuṇoḥ prorṇunaviṣuṣu

Compound prorṇunaviṣu -

Adverb -prorṇunaviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria