Declension table of ?prorṇunāva

Deva

NeuterSingularDualPlural
Nominativeprorṇunāvam prorṇunāve prorṇunāvāni
Vocativeprorṇunāva prorṇunāve prorṇunāvāni
Accusativeprorṇunāvam prorṇunāve prorṇunāvāni
Instrumentalprorṇunāvena prorṇunāvābhyām prorṇunāvaiḥ
Dativeprorṇunāvāya prorṇunāvābhyām prorṇunāvebhyaḥ
Ablativeprorṇunāvāt prorṇunāvābhyām prorṇunāvebhyaḥ
Genitiveprorṇunāvasya prorṇunāvayoḥ prorṇunāvānām
Locativeprorṇunāve prorṇunāvayoḥ prorṇunāveṣu

Compound prorṇunāva -

Adverb -prorṇunāvam -prorṇunāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria