Declension table of ?prorṇunāva

Deva

MasculineSingularDualPlural
Nominativeprorṇunāvaḥ prorṇunāvau prorṇunāvāḥ
Vocativeprorṇunāva prorṇunāvau prorṇunāvāḥ
Accusativeprorṇunāvam prorṇunāvau prorṇunāvān
Instrumentalprorṇunāvena prorṇunāvābhyām prorṇunāvaiḥ prorṇunāvebhiḥ
Dativeprorṇunāvāya prorṇunāvābhyām prorṇunāvebhyaḥ
Ablativeprorṇunāvāt prorṇunāvābhyām prorṇunāvebhyaḥ
Genitiveprorṇunāvasya prorṇunāvayoḥ prorṇunāvānām
Locativeprorṇunāve prorṇunāvayoḥ prorṇunāveṣu

Compound prorṇunāva -

Adverb -prorṇunāvam -prorṇunāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria