Declension table of ?pronmūlitā

Deva

FeminineSingularDualPlural
Nominativepronmūlitā pronmūlite pronmūlitāḥ
Vocativepronmūlite pronmūlite pronmūlitāḥ
Accusativepronmūlitām pronmūlite pronmūlitāḥ
Instrumentalpronmūlitayā pronmūlitābhyām pronmūlitābhiḥ
Dativepronmūlitāyai pronmūlitābhyām pronmūlitābhyaḥ
Ablativepronmūlitāyāḥ pronmūlitābhyām pronmūlitābhyaḥ
Genitivepronmūlitāyāḥ pronmūlitayoḥ pronmūlitānām
Locativepronmūlitāyām pronmūlitayoḥ pronmūlitāsu

Adverb -pronmūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria