Declension table of ?pronmūlita

Deva

NeuterSingularDualPlural
Nominativepronmūlitam pronmūlite pronmūlitāni
Vocativepronmūlita pronmūlite pronmūlitāni
Accusativepronmūlitam pronmūlite pronmūlitāni
Instrumentalpronmūlitena pronmūlitābhyām pronmūlitaiḥ
Dativepronmūlitāya pronmūlitābhyām pronmūlitebhyaḥ
Ablativepronmūlitāt pronmūlitābhyām pronmūlitebhyaḥ
Genitivepronmūlitasya pronmūlitayoḥ pronmūlitānām
Locativepronmūlite pronmūlitayoḥ pronmūliteṣu

Compound pronmūlita -

Adverb -pronmūlitam -pronmūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria