Declension table of ?prollāsita

Deva

NeuterSingularDualPlural
Nominativeprollāsitam prollāsite prollāsitāni
Vocativeprollāsita prollāsite prollāsitāni
Accusativeprollāsitam prollāsite prollāsitāni
Instrumentalprollāsitena prollāsitābhyām prollāsitaiḥ
Dativeprollāsitāya prollāsitābhyām prollāsitebhyaḥ
Ablativeprollāsitāt prollāsitābhyām prollāsitebhyaḥ
Genitiveprollāsitasya prollāsitayoḥ prollāsitānām
Locativeprollāsite prollāsitayoḥ prollāsiteṣu

Compound prollāsita -

Adverb -prollāsitam -prollāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria