Declension table of ?prollāsita

Deva

MasculineSingularDualPlural
Nominativeprollāsitaḥ prollāsitau prollāsitāḥ
Vocativeprollāsita prollāsitau prollāsitāḥ
Accusativeprollāsitam prollāsitau prollāsitān
Instrumentalprollāsitena prollāsitābhyām prollāsitaiḥ prollāsitebhiḥ
Dativeprollāsitāya prollāsitābhyām prollāsitebhyaḥ
Ablativeprollāsitāt prollāsitābhyām prollāsitebhyaḥ
Genitiveprollāsitasya prollāsitayoḥ prollāsitānām
Locativeprollāsite prollāsitayoḥ prollāsiteṣu

Compound prollāsita -

Adverb -prollāsitam -prollāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria