Declension table of ?prollāsin

Deva

NeuterSingularDualPlural
Nominativeprollāsi prollāsinī prollāsīni
Vocativeprollāsin prollāsi prollāsinī prollāsīni
Accusativeprollāsi prollāsinī prollāsīni
Instrumentalprollāsinā prollāsibhyām prollāsibhiḥ
Dativeprollāsine prollāsibhyām prollāsibhyaḥ
Ablativeprollāsinaḥ prollāsibhyām prollāsibhyaḥ
Genitiveprollāsinaḥ prollāsinoḥ prollāsinām
Locativeprollāsini prollāsinoḥ prollāsiṣu

Compound prollāsi -

Adverb -prollāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria