Declension table of ?prollāsin

Deva

MasculineSingularDualPlural
Nominativeprollāsī prollāsinau prollāsinaḥ
Vocativeprollāsin prollāsinau prollāsinaḥ
Accusativeprollāsinam prollāsinau prollāsinaḥ
Instrumentalprollāsinā prollāsibhyām prollāsibhiḥ
Dativeprollāsine prollāsibhyām prollāsibhyaḥ
Ablativeprollāsinaḥ prollāsibhyām prollāsibhyaḥ
Genitiveprollāsinaḥ prollāsinoḥ prollāsinām
Locativeprollāsini prollāsinoḥ prollāsiṣu

Compound prollāsi -

Adverb -prollāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria