Declension table of ?prollāghitā

Deva

FeminineSingularDualPlural
Nominativeprollāghitā prollāghite prollāghitāḥ
Vocativeprollāghite prollāghite prollāghitāḥ
Accusativeprollāghitām prollāghite prollāghitāḥ
Instrumentalprollāghitayā prollāghitābhyām prollāghitābhiḥ
Dativeprollāghitāyai prollāghitābhyām prollāghitābhyaḥ
Ablativeprollāghitāyāḥ prollāghitābhyām prollāghitābhyaḥ
Genitiveprollāghitāyāḥ prollāghitayoḥ prollāghitānām
Locativeprollāghitāyām prollāghitayoḥ prollāghitāsu

Adverb -prollāghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria