Declension table of ?prollāghita

Deva

NeuterSingularDualPlural
Nominativeprollāghitam prollāghite prollāghitāni
Vocativeprollāghita prollāghite prollāghitāni
Accusativeprollāghitam prollāghite prollāghitāni
Instrumentalprollāghitena prollāghitābhyām prollāghitaiḥ
Dativeprollāghitāya prollāghitābhyām prollāghitebhyaḥ
Ablativeprollāghitāt prollāghitābhyām prollāghitebhyaḥ
Genitiveprollāghitasya prollāghitayoḥ prollāghitānām
Locativeprollāghite prollāghitayoḥ prollāghiteṣu

Compound prollāghita -

Adverb -prollāghitam -prollāghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria