Declension table of ?prokṣaṇyāsādana

Deva

NeuterSingularDualPlural
Nominativeprokṣaṇyāsādanam prokṣaṇyāsādane prokṣaṇyāsādanāni
Vocativeprokṣaṇyāsādana prokṣaṇyāsādane prokṣaṇyāsādanāni
Accusativeprokṣaṇyāsādanam prokṣaṇyāsādane prokṣaṇyāsādanāni
Instrumentalprokṣaṇyāsādanena prokṣaṇyāsādanābhyām prokṣaṇyāsādanaiḥ
Dativeprokṣaṇyāsādanāya prokṣaṇyāsādanābhyām prokṣaṇyāsādanebhyaḥ
Ablativeprokṣaṇyāsādanāt prokṣaṇyāsādanābhyām prokṣaṇyāsādanebhyaḥ
Genitiveprokṣaṇyāsādanasya prokṣaṇyāsādanayoḥ prokṣaṇyāsādanānām
Locativeprokṣaṇyāsādane prokṣaṇyāsādanayoḥ prokṣaṇyāsādaneṣu

Compound prokṣaṇyāsādana -

Adverb -prokṣaṇyāsādanam -prokṣaṇyāsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria