Declension table of ?prokṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeprokṣaṇīyam prokṣaṇīye prokṣaṇīyāni
Vocativeprokṣaṇīya prokṣaṇīye prokṣaṇīyāni
Accusativeprokṣaṇīyam prokṣaṇīye prokṣaṇīyāni
Instrumentalprokṣaṇīyena prokṣaṇīyābhyām prokṣaṇīyaiḥ
Dativeprokṣaṇīyāya prokṣaṇīyābhyām prokṣaṇīyebhyaḥ
Ablativeprokṣaṇīyāt prokṣaṇīyābhyām prokṣaṇīyebhyaḥ
Genitiveprokṣaṇīyasya prokṣaṇīyayoḥ prokṣaṇīyānām
Locativeprokṣaṇīye prokṣaṇīyayoḥ prokṣaṇīyeṣu

Compound prokṣaṇīya -

Adverb -prokṣaṇīyam -prokṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria