Declension table of ?prokṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeprokṣaṇīyaḥ prokṣaṇīyau prokṣaṇīyāḥ
Vocativeprokṣaṇīya prokṣaṇīyau prokṣaṇīyāḥ
Accusativeprokṣaṇīyam prokṣaṇīyau prokṣaṇīyān
Instrumentalprokṣaṇīyena prokṣaṇīyābhyām prokṣaṇīyaiḥ prokṣaṇīyebhiḥ
Dativeprokṣaṇīyāya prokṣaṇīyābhyām prokṣaṇīyebhyaḥ
Ablativeprokṣaṇīyāt prokṣaṇīyābhyām prokṣaṇīyebhyaḥ
Genitiveprokṣaṇīyasya prokṣaṇīyayoḥ prokṣaṇīyānām
Locativeprokṣaṇīye prokṣaṇīyayoḥ prokṣaṇīyeṣu

Compound prokṣaṇīya -

Adverb -prokṣaṇīyam -prokṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria