Declension table of ?prokṣaṇīdhānī

Deva

FeminineSingularDualPlural
Nominativeprokṣaṇīdhānī prokṣaṇīdhānyau prokṣaṇīdhānyaḥ
Vocativeprokṣaṇīdhāni prokṣaṇīdhānyau prokṣaṇīdhānyaḥ
Accusativeprokṣaṇīdhānīm prokṣaṇīdhānyau prokṣaṇīdhānīḥ
Instrumentalprokṣaṇīdhānyā prokṣaṇīdhānībhyām prokṣaṇīdhānībhiḥ
Dativeprokṣaṇīdhānyai prokṣaṇīdhānībhyām prokṣaṇīdhānībhyaḥ
Ablativeprokṣaṇīdhānyāḥ prokṣaṇīdhānībhyām prokṣaṇīdhānībhyaḥ
Genitiveprokṣaṇīdhānyāḥ prokṣaṇīdhānyoḥ prokṣaṇīdhānīnām
Locativeprokṣaṇīdhānyām prokṣaṇīdhānyoḥ prokṣaṇīdhānīṣu

Compound prokṣaṇīdhāni - prokṣaṇīdhānī -

Adverb -prokṣaṇīdhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria