Declension table of prokṣaṇī

Deva

FeminineSingularDualPlural
Nominativeprokṣaṇī prokṣaṇyau prokṣaṇyaḥ
Vocativeprokṣaṇi prokṣaṇyau prokṣaṇyaḥ
Accusativeprokṣaṇīm prokṣaṇyau prokṣaṇīḥ
Instrumentalprokṣaṇyā prokṣaṇībhyām prokṣaṇībhiḥ
Dativeprokṣaṇyai prokṣaṇībhyām prokṣaṇībhyaḥ
Ablativeprokṣaṇyāḥ prokṣaṇībhyām prokṣaṇībhyaḥ
Genitiveprokṣaṇyāḥ prokṣaṇyoḥ prokṣaṇīnām
Locativeprokṣaṇyām prokṣaṇyoḥ prokṣaṇīṣu

Compound prokṣaṇi - prokṣaṇī -

Adverb -prokṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria