Declension table of ?prokṣaṇavidhi

Deva

MasculineSingularDualPlural
Nominativeprokṣaṇavidhiḥ prokṣaṇavidhī prokṣaṇavidhayaḥ
Vocativeprokṣaṇavidhe prokṣaṇavidhī prokṣaṇavidhayaḥ
Accusativeprokṣaṇavidhim prokṣaṇavidhī prokṣaṇavidhīn
Instrumentalprokṣaṇavidhinā prokṣaṇavidhibhyām prokṣaṇavidhibhiḥ
Dativeprokṣaṇavidhaye prokṣaṇavidhibhyām prokṣaṇavidhibhyaḥ
Ablativeprokṣaṇavidheḥ prokṣaṇavidhibhyām prokṣaṇavidhibhyaḥ
Genitiveprokṣaṇavidheḥ prokṣaṇavidhyoḥ prokṣaṇavidhīnām
Locativeprokṣaṇavidhau prokṣaṇavidhyoḥ prokṣaṇavidhiṣu

Compound prokṣaṇavidhi -

Adverb -prokṣaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria