Declension table of ?projjhitā

Deva

FeminineSingularDualPlural
Nominativeprojjhitā projjhite projjhitāḥ
Vocativeprojjhite projjhite projjhitāḥ
Accusativeprojjhitām projjhite projjhitāḥ
Instrumentalprojjhitayā projjhitābhyām projjhitābhiḥ
Dativeprojjhitāyai projjhitābhyām projjhitābhyaḥ
Ablativeprojjhitāyāḥ projjhitābhyām projjhitābhyaḥ
Genitiveprojjhitāyāḥ projjhitayoḥ projjhitānām
Locativeprojjhitāyām projjhitayoḥ projjhitāsu

Adverb -projjhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria