Declension table of ?projjhita

Deva

NeuterSingularDualPlural
Nominativeprojjhitam projjhite projjhitāni
Vocativeprojjhita projjhite projjhitāni
Accusativeprojjhitam projjhite projjhitāni
Instrumentalprojjhitena projjhitābhyām projjhitaiḥ
Dativeprojjhitāya projjhitābhyām projjhitebhyaḥ
Ablativeprojjhitāt projjhitābhyām projjhitebhyaḥ
Genitiveprojjhitasya projjhitayoḥ projjhitānām
Locativeprojjhite projjhitayoḥ projjhiteṣu

Compound projjhita -

Adverb -projjhitam -projjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria