Declension table of ?projjhita

Deva

MasculineSingularDualPlural
Nominativeprojjhitaḥ projjhitau projjhitāḥ
Vocativeprojjhita projjhitau projjhitāḥ
Accusativeprojjhitam projjhitau projjhitān
Instrumentalprojjhitena projjhitābhyām projjhitaiḥ projjhitebhiḥ
Dativeprojjhitāya projjhitābhyām projjhitebhyaḥ
Ablativeprojjhitāt projjhitābhyām projjhitebhyaḥ
Genitiveprojjhitasya projjhitayoḥ projjhitānām
Locativeprojjhite projjhitayoḥ projjhiteṣu

Compound projjhita -

Adverb -projjhitam -projjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria