Declension table of proha

Deva

NeuterSingularDualPlural
Nominativeproham prohe prohāṇi
Vocativeproha prohe prohāṇi
Accusativeproham prohe prohāṇi
Instrumentalproheṇa prohābhyām prohaiḥ
Dativeprohāya prohābhyām prohebhyaḥ
Ablativeprohāt prohābhyām prohebhyaḥ
Genitiveprohasya prohayoḥ prohāṇām
Locativeprohe prohayoḥ proheṣu

Compound proha -

Adverb -proham -prohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria