Declension table of ?prodyatā

Deva

FeminineSingularDualPlural
Nominativeprodyatā prodyate prodyatāḥ
Vocativeprodyate prodyate prodyatāḥ
Accusativeprodyatām prodyate prodyatāḥ
Instrumentalprodyatayā prodyatābhyām prodyatābhiḥ
Dativeprodyatāyai prodyatābhyām prodyatābhyaḥ
Ablativeprodyatāyāḥ prodyatābhyām prodyatābhyaḥ
Genitiveprodyatāyāḥ prodyatayoḥ prodyatānām
Locativeprodyatāyām prodyatayoḥ prodyatāsu

Adverb -prodyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria