Declension table of ?prodyata

Deva

MasculineSingularDualPlural
Nominativeprodyataḥ prodyatau prodyatāḥ
Vocativeprodyata prodyatau prodyatāḥ
Accusativeprodyatam prodyatau prodyatān
Instrumentalprodyatena prodyatābhyām prodyataiḥ prodyatebhiḥ
Dativeprodyatāya prodyatābhyām prodyatebhyaḥ
Ablativeprodyatāt prodyatābhyām prodyatebhyaḥ
Genitiveprodyatasya prodyatayoḥ prodyatānām
Locativeprodyate prodyatayoḥ prodyateṣu

Compound prodyata -

Adverb -prodyatam -prodyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria