Declension table of ?prodita

Deva

NeuterSingularDualPlural
Nominativeproditam prodite proditāni
Vocativeprodita prodite proditāni
Accusativeproditam prodite proditāni
Instrumentalproditena proditābhyām proditaiḥ
Dativeproditāya proditābhyām proditebhyaḥ
Ablativeproditāt proditābhyām proditebhyaḥ
Genitiveproditasya proditayoḥ proditānām
Locativeprodite proditayoḥ proditeṣu

Compound prodita -

Adverb -proditam -proditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria