Declension table of ?prodita

Deva

MasculineSingularDualPlural
Nominativeproditaḥ proditau proditāḥ
Vocativeprodita proditau proditāḥ
Accusativeproditam proditau proditān
Instrumentalproditena proditābhyām proditaiḥ proditebhiḥ
Dativeproditāya proditābhyām proditebhyaḥ
Ablativeproditāt proditābhyām proditebhyaḥ
Genitiveproditasya proditayoḥ proditānām
Locativeprodite proditayoḥ proditeṣu

Compound prodita -

Adverb -proditam -proditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria