Declension table of ?prodghuṣṭā

Deva

FeminineSingularDualPlural
Nominativeprodghuṣṭā prodghuṣṭe prodghuṣṭāḥ
Vocativeprodghuṣṭe prodghuṣṭe prodghuṣṭāḥ
Accusativeprodghuṣṭām prodghuṣṭe prodghuṣṭāḥ
Instrumentalprodghuṣṭayā prodghuṣṭābhyām prodghuṣṭābhiḥ
Dativeprodghuṣṭāyai prodghuṣṭābhyām prodghuṣṭābhyaḥ
Ablativeprodghuṣṭāyāḥ prodghuṣṭābhyām prodghuṣṭābhyaḥ
Genitiveprodghuṣṭāyāḥ prodghuṣṭayoḥ prodghuṣṭānām
Locativeprodghuṣṭāyām prodghuṣṭayoḥ prodghuṣṭāsu

Adverb -prodghuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria