Declension table of ?prodghuṣṭa

Deva

NeuterSingularDualPlural
Nominativeprodghuṣṭam prodghuṣṭe prodghuṣṭāni
Vocativeprodghuṣṭa prodghuṣṭe prodghuṣṭāni
Accusativeprodghuṣṭam prodghuṣṭe prodghuṣṭāni
Instrumentalprodghuṣṭena prodghuṣṭābhyām prodghuṣṭaiḥ
Dativeprodghuṣṭāya prodghuṣṭābhyām prodghuṣṭebhyaḥ
Ablativeprodghuṣṭāt prodghuṣṭābhyām prodghuṣṭebhyaḥ
Genitiveprodghuṣṭasya prodghuṣṭayoḥ prodghuṣṭānām
Locativeprodghuṣṭe prodghuṣṭayoḥ prodghuṣṭeṣu

Compound prodghuṣṭa -

Adverb -prodghuṣṭam -prodghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria