Declension table of ?prodghoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeprodghoṣaṇā prodghoṣaṇe prodghoṣaṇāḥ
Vocativeprodghoṣaṇe prodghoṣaṇe prodghoṣaṇāḥ
Accusativeprodghoṣaṇām prodghoṣaṇe prodghoṣaṇāḥ
Instrumentalprodghoṣaṇayā prodghoṣaṇābhyām prodghoṣaṇābhiḥ
Dativeprodghoṣaṇāyai prodghoṣaṇābhyām prodghoṣaṇābhyaḥ
Ablativeprodghoṣaṇāyāḥ prodghoṣaṇābhyām prodghoṣaṇābhyaḥ
Genitiveprodghoṣaṇāyāḥ prodghoṣaṇayoḥ prodghoṣaṇānām
Locativeprodghoṣaṇāyām prodghoṣaṇayoḥ prodghoṣaṇāsu

Adverb -prodghoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria