Declension table of ?prodgata

Deva

MasculineSingularDualPlural
Nominativeprodgataḥ prodgatau prodgatāḥ
Vocativeprodgata prodgatau prodgatāḥ
Accusativeprodgatam prodgatau prodgatān
Instrumentalprodgatena prodgatābhyām prodgataiḥ prodgatebhiḥ
Dativeprodgatāya prodgatābhyām prodgatebhyaḥ
Ablativeprodgatāt prodgatābhyām prodgatebhyaḥ
Genitiveprodgatasya prodgatayoḥ prodgatānām
Locativeprodgate prodgatayoḥ prodgateṣu

Compound prodgata -

Adverb -prodgatam -prodgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria