Declension table of ?proddīptā

Deva

FeminineSingularDualPlural
Nominativeproddīptā proddīpte proddīptāḥ
Vocativeproddīpte proddīpte proddīptāḥ
Accusativeproddīptām proddīpte proddīptāḥ
Instrumentalproddīptayā proddīptābhyām proddīptābhiḥ
Dativeproddīptāyai proddīptābhyām proddīptābhyaḥ
Ablativeproddīptāyāḥ proddīptābhyām proddīptābhyaḥ
Genitiveproddīptāyāḥ proddīptayoḥ proddīptānām
Locativeproddīptāyām proddīptayoḥ proddīptāsu

Adverb -proddīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria