Declension table of ?proddhṛṣita

Deva

MasculineSingularDualPlural
Nominativeproddhṛṣitaḥ proddhṛṣitau proddhṛṣitāḥ
Vocativeproddhṛṣita proddhṛṣitau proddhṛṣitāḥ
Accusativeproddhṛṣitam proddhṛṣitau proddhṛṣitān
Instrumentalproddhṛṣitena proddhṛṣitābhyām proddhṛṣitaiḥ proddhṛṣitebhiḥ
Dativeproddhṛṣitāya proddhṛṣitābhyām proddhṛṣitebhyaḥ
Ablativeproddhṛṣitāt proddhṛṣitābhyām proddhṛṣitebhyaḥ
Genitiveproddhṛṣitasya proddhṛṣitayoḥ proddhṛṣitānām
Locativeproddhṛṣite proddhṛṣitayoḥ proddhṛṣiteṣu

Compound proddhṛṣita -

Adverb -proddhṛṣitam -proddhṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria