Declension table of ?proddāma

Deva

MasculineSingularDualPlural
Nominativeproddāmaḥ proddāmau proddāmāḥ
Vocativeproddāma proddāmau proddāmāḥ
Accusativeproddāmam proddāmau proddāmān
Instrumentalproddāmena proddāmābhyām proddāmaiḥ proddāmebhiḥ
Dativeproddāmāya proddāmābhyām proddāmebhyaḥ
Ablativeproddāmāt proddāmābhyām proddāmebhyaḥ
Genitiveproddāmasya proddāmayoḥ proddāmānām
Locativeproddāme proddāmayoḥ proddāmeṣu

Compound proddāma -

Adverb -proddāmam -proddāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria