Declension table of ?prodbhūta

Deva

NeuterSingularDualPlural
Nominativeprodbhūtam prodbhūte prodbhūtāni
Vocativeprodbhūta prodbhūte prodbhūtāni
Accusativeprodbhūtam prodbhūte prodbhūtāni
Instrumentalprodbhūtena prodbhūtābhyām prodbhūtaiḥ
Dativeprodbhūtāya prodbhūtābhyām prodbhūtebhyaḥ
Ablativeprodbhūtāt prodbhūtābhyām prodbhūtebhyaḥ
Genitiveprodbhūtasya prodbhūtayoḥ prodbhūtānām
Locativeprodbhūte prodbhūtayoḥ prodbhūteṣu

Compound prodbhūta -

Adverb -prodbhūtam -prodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria