Declension table of ?procchūna

Deva

MasculineSingularDualPlural
Nominativeprocchūnaḥ procchūnau procchūnāḥ
Vocativeprocchūna procchūnau procchūnāḥ
Accusativeprocchūnam procchūnau procchūnān
Instrumentalprocchūnena procchūnābhyām procchūnaiḥ procchūnebhiḥ
Dativeprocchūnāya procchūnābhyām procchūnebhyaḥ
Ablativeprocchūnāt procchūnābhyām procchūnebhyaḥ
Genitiveprocchūnasya procchūnayoḥ procchūnānām
Locativeprocchūne procchūnayoḥ procchūneṣu

Compound procchūna -

Adverb -procchūnam -procchūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria