Declension table of ?proccaṇḍa

Deva

NeuterSingularDualPlural
Nominativeproccaṇḍam proccaṇḍe proccaṇḍāni
Vocativeproccaṇḍa proccaṇḍe proccaṇḍāni
Accusativeproccaṇḍam proccaṇḍe proccaṇḍāni
Instrumentalproccaṇḍena proccaṇḍābhyām proccaṇḍaiḥ
Dativeproccaṇḍāya proccaṇḍābhyām proccaṇḍebhyaḥ
Ablativeproccaṇḍāt proccaṇḍābhyām proccaṇḍebhyaḥ
Genitiveproccaṇḍasya proccaṇḍayoḥ proccaṇḍānām
Locativeproccaṇḍe proccaṇḍayoḥ proccaṇḍeṣu

Compound proccaṇḍa -

Adverb -proccaṇḍam -proccaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria