Declension table of ?proccaṇḍa

Deva

MasculineSingularDualPlural
Nominativeproccaṇḍaḥ proccaṇḍau proccaṇḍāḥ
Vocativeproccaṇḍa proccaṇḍau proccaṇḍāḥ
Accusativeproccaṇḍam proccaṇḍau proccaṇḍān
Instrumentalproccaṇḍena proccaṇḍābhyām proccaṇḍaiḥ proccaṇḍebhiḥ
Dativeproccaṇḍāya proccaṇḍābhyām proccaṇḍebhyaḥ
Ablativeproccaṇḍāt proccaṇḍābhyām proccaṇḍebhyaḥ
Genitiveproccaṇḍasya proccaṇḍayoḥ proccaṇḍānām
Locativeproccaṇḍe proccaṇḍayoḥ proccaṇḍeṣu

Compound proccaṇḍa -

Adverb -proccaṇḍam -proccaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria