Declension table of ?proṣuṣa

Deva

MasculineSingularDualPlural
Nominativeproṣuṣaḥ proṣuṣau proṣuṣāḥ
Vocativeproṣuṣa proṣuṣau proṣuṣāḥ
Accusativeproṣuṣam proṣuṣau proṣuṣān
Instrumentalproṣuṣeṇa proṣuṣābhyām proṣuṣaiḥ proṣuṣebhiḥ
Dativeproṣuṣāya proṣuṣābhyām proṣuṣebhyaḥ
Ablativeproṣuṣāt proṣuṣābhyām proṣuṣebhyaḥ
Genitiveproṣuṣasya proṣuṣayoḥ proṣuṣāṇām
Locativeproṣuṣe proṣuṣayoḥ proṣuṣeṣu

Compound proṣuṣa -

Adverb -proṣuṣam -proṣuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria