Declension table of ?proṣitavat

Deva

NeuterSingularDualPlural
Nominativeproṣitavat proṣitavantī proṣitavatī proṣitavanti
Vocativeproṣitavat proṣitavantī proṣitavatī proṣitavanti
Accusativeproṣitavat proṣitavantī proṣitavatī proṣitavanti
Instrumentalproṣitavatā proṣitavadbhyām proṣitavadbhiḥ
Dativeproṣitavate proṣitavadbhyām proṣitavadbhyaḥ
Ablativeproṣitavataḥ proṣitavadbhyām proṣitavadbhyaḥ
Genitiveproṣitavataḥ proṣitavatoḥ proṣitavatām
Locativeproṣitavati proṣitavatoḥ proṣitavatsu

Adverb -proṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria